Declension table of ?vajraniṣpeṣa

Deva

MasculineSingularDualPlural
Nominativevajraniṣpeṣaḥ vajraniṣpeṣau vajraniṣpeṣāḥ
Vocativevajraniṣpeṣa vajraniṣpeṣau vajraniṣpeṣāḥ
Accusativevajraniṣpeṣam vajraniṣpeṣau vajraniṣpeṣān
Instrumentalvajraniṣpeṣeṇa vajraniṣpeṣābhyām vajraniṣpeṣaiḥ vajraniṣpeṣebhiḥ
Dativevajraniṣpeṣāya vajraniṣpeṣābhyām vajraniṣpeṣebhyaḥ
Ablativevajraniṣpeṣāt vajraniṣpeṣābhyām vajraniṣpeṣebhyaḥ
Genitivevajraniṣpeṣasya vajraniṣpeṣayoḥ vajraniṣpeṣāṇām
Locativevajraniṣpeṣe vajraniṣpeṣayoḥ vajraniṣpeṣeṣu

Compound vajraniṣpeṣa -

Adverb -vajraniṣpeṣam -vajraniṣpeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria