Declension table of ?vajranakha

Deva

NeuterSingularDualPlural
Nominativevajranakham vajranakhe vajranakhāni
Vocativevajranakha vajranakhe vajranakhāni
Accusativevajranakham vajranakhe vajranakhāni
Instrumentalvajranakhena vajranakhābhyām vajranakhaiḥ
Dativevajranakhāya vajranakhābhyām vajranakhebhyaḥ
Ablativevajranakhāt vajranakhābhyām vajranakhebhyaḥ
Genitivevajranakhasya vajranakhayoḥ vajranakhānām
Locativevajranakhe vajranakhayoḥ vajranakheṣu

Compound vajranakha -

Adverb -vajranakham -vajranakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria