Declension table of ?vajranakha

Deva

MasculineSingularDualPlural
Nominativevajranakhaḥ vajranakhau vajranakhāḥ
Vocativevajranakha vajranakhau vajranakhāḥ
Accusativevajranakham vajranakhau vajranakhān
Instrumentalvajranakhena vajranakhābhyām vajranakhaiḥ vajranakhebhiḥ
Dativevajranakhāya vajranakhābhyām vajranakhebhyaḥ
Ablativevajranakhāt vajranakhābhyām vajranakhebhyaḥ
Genitivevajranakhasya vajranakhayoḥ vajranakhānām
Locativevajranakhe vajranakhayoḥ vajranakheṣu

Compound vajranakha -

Adverb -vajranakham -vajranakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria