Declension table of ?vajranagara

Deva

NeuterSingularDualPlural
Nominativevajranagaram vajranagare vajranagarāṇi
Vocativevajranagara vajranagare vajranagarāṇi
Accusativevajranagaram vajranagare vajranagarāṇi
Instrumentalvajranagareṇa vajranagarābhyām vajranagaraiḥ
Dativevajranagarāya vajranagarābhyām vajranagarebhyaḥ
Ablativevajranagarāt vajranagarābhyām vajranagarebhyaḥ
Genitivevajranagarasya vajranagarayoḥ vajranagarāṇām
Locativevajranagare vajranagarayoḥ vajranagareṣu

Compound vajranagara -

Adverb -vajranagaram -vajranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria