Declension table of ?vajranābhīya

Deva

NeuterSingularDualPlural
Nominativevajranābhīyam vajranābhīye vajranābhīyāni
Vocativevajranābhīya vajranābhīye vajranābhīyāni
Accusativevajranābhīyam vajranābhīye vajranābhīyāni
Instrumentalvajranābhīyena vajranābhīyābhyām vajranābhīyaiḥ
Dativevajranābhīyāya vajranābhīyābhyām vajranābhīyebhyaḥ
Ablativevajranābhīyāt vajranābhīyābhyām vajranābhīyebhyaḥ
Genitivevajranābhīyasya vajranābhīyayoḥ vajranābhīyānām
Locativevajranābhīye vajranābhīyayoḥ vajranābhīyeṣu

Compound vajranābhīya -

Adverb -vajranābhīyam -vajranābhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria