Declension table of vajranābha

Deva

MasculineSingularDualPlural
Nominativevajranābhaḥ vajranābhau vajranābhāḥ
Vocativevajranābha vajranābhau vajranābhāḥ
Accusativevajranābham vajranābhau vajranābhān
Instrumentalvajranābhena vajranābhābhyām vajranābhaiḥ vajranābhebhiḥ
Dativevajranābhāya vajranābhābhyām vajranābhebhyaḥ
Ablativevajranābhāt vajranābhābhyām vajranābhebhyaḥ
Genitivevajranābhasya vajranābhayoḥ vajranābhānām
Locativevajranābhe vajranābhayoḥ vajranābheṣu

Compound vajranābha -

Adverb -vajranābham -vajranābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria