Declension table of ?vajramūlī

Deva

FeminineSingularDualPlural
Nominativevajramūlī vajramūlyau vajramūlyaḥ
Vocativevajramūli vajramūlyau vajramūlyaḥ
Accusativevajramūlīm vajramūlyau vajramūlīḥ
Instrumentalvajramūlyā vajramūlībhyām vajramūlībhiḥ
Dativevajramūlyai vajramūlībhyām vajramūlībhyaḥ
Ablativevajramūlyāḥ vajramūlībhyām vajramūlībhyaḥ
Genitivevajramūlyāḥ vajramūlyoḥ vajramūlīnām
Locativevajramūlyām vajramūlyoḥ vajramūlīṣu

Compound vajramūli - vajramūlī -

Adverb -vajramūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria