Declension table of ?vajramuṣṭi

Deva

MasculineSingularDualPlural
Nominativevajramuṣṭiḥ vajramuṣṭī vajramuṣṭayaḥ
Vocativevajramuṣṭe vajramuṣṭī vajramuṣṭayaḥ
Accusativevajramuṣṭim vajramuṣṭī vajramuṣṭīn
Instrumentalvajramuṣṭinā vajramuṣṭibhyām vajramuṣṭibhiḥ
Dativevajramuṣṭaye vajramuṣṭibhyām vajramuṣṭibhyaḥ
Ablativevajramuṣṭeḥ vajramuṣṭibhyām vajramuṣṭibhyaḥ
Genitivevajramuṣṭeḥ vajramuṣṭyoḥ vajramuṣṭīnām
Locativevajramuṣṭau vajramuṣṭyoḥ vajramuṣṭiṣu

Compound vajramuṣṭi -

Adverb -vajramuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria