Declension table of ?vajramayī

Deva

FeminineSingularDualPlural
Nominativevajramayī vajramayyau vajramayyaḥ
Vocativevajramayi vajramayyau vajramayyaḥ
Accusativevajramayīm vajramayyau vajramayīḥ
Instrumentalvajramayyā vajramayībhyām vajramayībhiḥ
Dativevajramayyai vajramayībhyām vajramayībhyaḥ
Ablativevajramayyāḥ vajramayībhyām vajramayībhyaḥ
Genitivevajramayyāḥ vajramayyoḥ vajramayīṇām
Locativevajramayyām vajramayyoḥ vajramayīṣu

Compound vajramayi - vajramayī -

Adverb -vajramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria