Declension table of ?vajramaya

Deva

MasculineSingularDualPlural
Nominativevajramayaḥ vajramayau vajramayāḥ
Vocativevajramaya vajramayau vajramayāḥ
Accusativevajramayam vajramayau vajramayān
Instrumentalvajramayeṇa vajramayābhyām vajramayaiḥ vajramayebhiḥ
Dativevajramayāya vajramayābhyām vajramayebhyaḥ
Ablativevajramayāt vajramayābhyām vajramayebhyaḥ
Genitivevajramayasya vajramayayoḥ vajramayāṇām
Locativevajramaye vajramayayoḥ vajramayeṣu

Compound vajramaya -

Adverb -vajramayam -vajramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria