Declension table of ?vajramati

Deva

MasculineSingularDualPlural
Nominativevajramatiḥ vajramatī vajramatayaḥ
Vocativevajramate vajramatī vajramatayaḥ
Accusativevajramatim vajramatī vajramatīn
Instrumentalvajramatinā vajramatibhyām vajramatibhiḥ
Dativevajramataye vajramatibhyām vajramatibhyaḥ
Ablativevajramateḥ vajramatibhyām vajramatibhyaḥ
Genitivevajramateḥ vajramatyoḥ vajramatīnām
Locativevajramatau vajramatyoḥ vajramatiṣu

Compound vajramati -

Adverb -vajramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria