Declension table of ?vajramāra

Deva

MasculineSingularDualPlural
Nominativevajramāraḥ vajramārau vajramārāḥ
Vocativevajramāra vajramārau vajramārāḥ
Accusativevajramāram vajramārau vajramārān
Instrumentalvajramāreṇa vajramārābhyām vajramāraiḥ vajramārebhiḥ
Dativevajramārāya vajramārābhyām vajramārebhyaḥ
Ablativevajramārāt vajramārābhyām vajramārebhyaḥ
Genitivevajramārasya vajramārayoḥ vajramārāṇām
Locativevajramāre vajramārayoḥ vajramāreṣu

Compound vajramāra -

Adverb -vajramāram -vajramārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria