Declension table of ?vajramālā

Deva

FeminineSingularDualPlural
Nominativevajramālā vajramāle vajramālāḥ
Vocativevajramāle vajramāle vajramālāḥ
Accusativevajramālām vajramāle vajramālāḥ
Instrumentalvajramālayā vajramālābhyām vajramālābhiḥ
Dativevajramālāyai vajramālābhyām vajramālābhyaḥ
Ablativevajramālāyāḥ vajramālābhyām vajramālābhyaḥ
Genitivevajramālāyāḥ vajramālayoḥ vajramālānām
Locativevajramālāyām vajramālayoḥ vajramālāsu

Adverb -vajramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria