Declension table of vajramaṇi

Deva

MasculineSingularDualPlural
Nominativevajramaṇiḥ vajramaṇī vajramaṇayaḥ
Vocativevajramaṇe vajramaṇī vajramaṇayaḥ
Accusativevajramaṇim vajramaṇī vajramaṇīn
Instrumentalvajramaṇinā vajramaṇibhyām vajramaṇibhiḥ
Dativevajramaṇaye vajramaṇibhyām vajramaṇibhyaḥ
Ablativevajramaṇeḥ vajramaṇibhyām vajramaṇibhyaḥ
Genitivevajramaṇeḥ vajramaṇyoḥ vajramaṇīnām
Locativevajramaṇau vajramaṇyoḥ vajramaṇiṣu

Compound vajramaṇi -

Adverb -vajramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria