Declension table of ?vajramaṇḍā

Deva

FeminineSingularDualPlural
Nominativevajramaṇḍā vajramaṇḍe vajramaṇḍāḥ
Vocativevajramaṇḍe vajramaṇḍe vajramaṇḍāḥ
Accusativevajramaṇḍām vajramaṇḍe vajramaṇḍāḥ
Instrumentalvajramaṇḍayā vajramaṇḍābhyām vajramaṇḍābhiḥ
Dativevajramaṇḍāyai vajramaṇḍābhyām vajramaṇḍābhyaḥ
Ablativevajramaṇḍāyāḥ vajramaṇḍābhyām vajramaṇḍābhyaḥ
Genitivevajramaṇḍāyāḥ vajramaṇḍayoḥ vajramaṇḍānām
Locativevajramaṇḍāyām vajramaṇḍayoḥ vajramaṇḍāsu

Adverb -vajramaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria