Declension table of ?vajralepaghaṭita

Deva

NeuterSingularDualPlural
Nominativevajralepaghaṭitam vajralepaghaṭite vajralepaghaṭitāni
Vocativevajralepaghaṭita vajralepaghaṭite vajralepaghaṭitāni
Accusativevajralepaghaṭitam vajralepaghaṭite vajralepaghaṭitāni
Instrumentalvajralepaghaṭitena vajralepaghaṭitābhyām vajralepaghaṭitaiḥ
Dativevajralepaghaṭitāya vajralepaghaṭitābhyām vajralepaghaṭitebhyaḥ
Ablativevajralepaghaṭitāt vajralepaghaṭitābhyām vajralepaghaṭitebhyaḥ
Genitivevajralepaghaṭitasya vajralepaghaṭitayoḥ vajralepaghaṭitānām
Locativevajralepaghaṭite vajralepaghaṭitayoḥ vajralepaghaṭiteṣu

Compound vajralepaghaṭita -

Adverb -vajralepaghaṭitam -vajralepaghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria