Declension table of ?vajralepāyamānatva

Deva

NeuterSingularDualPlural
Nominativevajralepāyamānatvam vajralepāyamānatve vajralepāyamānatvāni
Vocativevajralepāyamānatva vajralepāyamānatve vajralepāyamānatvāni
Accusativevajralepāyamānatvam vajralepāyamānatve vajralepāyamānatvāni
Instrumentalvajralepāyamānatvena vajralepāyamānatvābhyām vajralepāyamānatvaiḥ
Dativevajralepāyamānatvāya vajralepāyamānatvābhyām vajralepāyamānatvebhyaḥ
Ablativevajralepāyamānatvāt vajralepāyamānatvābhyām vajralepāyamānatvebhyaḥ
Genitivevajralepāyamānatvasya vajralepāyamānatvayoḥ vajralepāyamānatvānām
Locativevajralepāyamānatve vajralepāyamānatvayoḥ vajralepāyamānatveṣu

Compound vajralepāyamānatva -

Adverb -vajralepāyamānatvam -vajralepāyamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria