Declension table of ?vajrakūṭa

Deva

MasculineSingularDualPlural
Nominativevajrakūṭaḥ vajrakūṭau vajrakūṭāḥ
Vocativevajrakūṭa vajrakūṭau vajrakūṭāḥ
Accusativevajrakūṭam vajrakūṭau vajrakūṭān
Instrumentalvajrakūṭena vajrakūṭābhyām vajrakūṭaiḥ vajrakūṭebhiḥ
Dativevajrakūṭāya vajrakūṭābhyām vajrakūṭebhyaḥ
Ablativevajrakūṭāt vajrakūṭābhyām vajrakūṭebhyaḥ
Genitivevajrakūṭasya vajrakūṭayoḥ vajrakūṭānām
Locativevajrakūṭe vajrakūṭayoḥ vajrakūṭeṣu

Compound vajrakūṭa -

Adverb -vajrakūṭam -vajrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria