Declension table of ?vajrakukṣi

Deva

MasculineSingularDualPlural
Nominativevajrakukṣiḥ vajrakukṣī vajrakukṣayaḥ
Vocativevajrakukṣe vajrakukṣī vajrakukṣayaḥ
Accusativevajrakukṣim vajrakukṣī vajrakukṣīn
Instrumentalvajrakukṣiṇā vajrakukṣibhyām vajrakukṣibhiḥ
Dativevajrakukṣaye vajrakukṣibhyām vajrakukṣibhyaḥ
Ablativevajrakukṣeḥ vajrakukṣibhyām vajrakukṣibhyaḥ
Genitivevajrakukṣeḥ vajrakukṣyoḥ vajrakukṣīṇām
Locativevajrakukṣau vajrakukṣyoḥ vajrakukṣiṣu

Compound vajrakukṣi -

Adverb -vajrakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria