Declension table of ?vajrakuca

Deva

MasculineSingularDualPlural
Nominativevajrakucaḥ vajrakucau vajrakucāḥ
Vocativevajrakuca vajrakucau vajrakucāḥ
Accusativevajrakucam vajrakucau vajrakucān
Instrumentalvajrakucena vajrakucābhyām vajrakucaiḥ vajrakucebhiḥ
Dativevajrakucāya vajrakucābhyām vajrakucebhyaḥ
Ablativevajrakucāt vajrakucābhyām vajrakucebhyaḥ
Genitivevajrakucasya vajrakucayoḥ vajrakucānām
Locativevajrakuce vajrakucayoḥ vajrakuceṣu

Compound vajrakuca -

Adverb -vajrakucam -vajrakucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria