Declension table of ?vajrakavaca

Deva

NeuterSingularDualPlural
Nominativevajrakavacam vajrakavace vajrakavacāni
Vocativevajrakavaca vajrakavace vajrakavacāni
Accusativevajrakavacam vajrakavace vajrakavacāni
Instrumentalvajrakavacena vajrakavacābhyām vajrakavacaiḥ
Dativevajrakavacāya vajrakavacābhyām vajrakavacebhyaḥ
Ablativevajrakavacāt vajrakavacābhyām vajrakavacebhyaḥ
Genitivevajrakavacasya vajrakavacayoḥ vajrakavacānām
Locativevajrakavace vajrakavacayoḥ vajrakavaceṣu

Compound vajrakavaca -

Adverb -vajrakavacam -vajrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria