Declension table of ?vajrakavacaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrakavacam | vajrakavace | vajrakavacāni |
Vocative | vajrakavaca | vajrakavace | vajrakavacāni |
Accusative | vajrakavacam | vajrakavace | vajrakavacāni |
Instrumental | vajrakavacena | vajrakavacābhyām | vajrakavacaiḥ |
Dative | vajrakavacāya | vajrakavacābhyām | vajrakavacebhyaḥ |
Ablative | vajrakavacāt | vajrakavacābhyām | vajrakavacebhyaḥ |
Genitive | vajrakavacasya | vajrakavacayoḥ | vajrakavacānām |
Locative | vajrakavace | vajrakavacayoḥ | vajrakavaceṣu |