Declension table of ?vajrakarṇa

Deva

MasculineSingularDualPlural
Nominativevajrakarṇaḥ vajrakarṇau vajrakarṇāḥ
Vocativevajrakarṇa vajrakarṇau vajrakarṇāḥ
Accusativevajrakarṇam vajrakarṇau vajrakarṇān
Instrumentalvajrakarṇena vajrakarṇābhyām vajrakarṇaiḥ vajrakarṇebhiḥ
Dativevajrakarṇāya vajrakarṇābhyām vajrakarṇebhyaḥ
Ablativevajrakarṇāt vajrakarṇābhyām vajrakarṇebhyaḥ
Genitivevajrakarṇasya vajrakarṇayoḥ vajrakarṇānām
Locativevajrakarṇe vajrakarṇayoḥ vajrakarṇeṣu

Compound vajrakarṇa -

Adverb -vajrakarṇam -vajrakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria