Declension table of ?vajrakapāṭarasa

Deva

MasculineSingularDualPlural
Nominativevajrakapāṭarasaḥ vajrakapāṭarasau vajrakapāṭarasāḥ
Vocativevajrakapāṭarasa vajrakapāṭarasau vajrakapāṭarasāḥ
Accusativevajrakapāṭarasam vajrakapāṭarasau vajrakapāṭarasān
Instrumentalvajrakapāṭarasena vajrakapāṭarasābhyām vajrakapāṭarasaiḥ vajrakapāṭarasebhiḥ
Dativevajrakapāṭarasāya vajrakapāṭarasābhyām vajrakapāṭarasebhyaḥ
Ablativevajrakapāṭarasāt vajrakapāṭarasābhyām vajrakapāṭarasebhyaḥ
Genitivevajrakapāṭarasasya vajrakapāṭarasayoḥ vajrakapāṭarasānām
Locativevajrakapāṭarase vajrakapāṭarasayoḥ vajrakapāṭaraseṣu

Compound vajrakapāṭarasa -

Adverb -vajrakapāṭarasam -vajrakapāṭarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria