Declension table of ?vajrakapāṭamatā

Deva

FeminineSingularDualPlural
Nominativevajrakapāṭamatā vajrakapāṭamate vajrakapāṭamatāḥ
Vocativevajrakapāṭamate vajrakapāṭamate vajrakapāṭamatāḥ
Accusativevajrakapāṭamatām vajrakapāṭamate vajrakapāṭamatāḥ
Instrumentalvajrakapāṭamatayā vajrakapāṭamatābhyām vajrakapāṭamatābhiḥ
Dativevajrakapāṭamatāyai vajrakapāṭamatābhyām vajrakapāṭamatābhyaḥ
Ablativevajrakapāṭamatāyāḥ vajrakapāṭamatābhyām vajrakapāṭamatābhyaḥ
Genitivevajrakapāṭamatāyāḥ vajrakapāṭamatayoḥ vajrakapāṭamatānām
Locativevajrakapāṭamatāyām vajrakapāṭamatayoḥ vajrakapāṭamatāsu

Adverb -vajrakapāṭamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria