Declension table of ?vajrakaṇṭakaśālmalīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrakaṇṭakaśālmalī | vajrakaṇṭakaśālmalyau | vajrakaṇṭakaśālmalyaḥ |
Vocative | vajrakaṇṭakaśālmali | vajrakaṇṭakaśālmalyau | vajrakaṇṭakaśālmalyaḥ |
Accusative | vajrakaṇṭakaśālmalīm | vajrakaṇṭakaśālmalyau | vajrakaṇṭakaśālmalīḥ |
Instrumental | vajrakaṇṭakaśālmalyā | vajrakaṇṭakaśālmalībhyām | vajrakaṇṭakaśālmalībhiḥ |
Dative | vajrakaṇṭakaśālmalyai | vajrakaṇṭakaśālmalībhyām | vajrakaṇṭakaśālmalībhyaḥ |
Ablative | vajrakaṇṭakaśālmalyāḥ | vajrakaṇṭakaśālmalībhyām | vajrakaṇṭakaśālmalībhyaḥ |
Genitive | vajrakaṇṭakaśālmalyāḥ | vajrakaṇṭakaśālmalyoḥ | vajrakaṇṭakaśālmalīnām |
Locative | vajrakaṇṭakaśālmalyām | vajrakaṇṭakaśālmalyoḥ | vajrakaṇṭakaśālmalīṣu |