Declension table of ?vajrakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativevajrakaṇṭakaḥ vajrakaṇṭakau vajrakaṇṭakāḥ
Vocativevajrakaṇṭaka vajrakaṇṭakau vajrakaṇṭakāḥ
Accusativevajrakaṇṭakam vajrakaṇṭakau vajrakaṇṭakān
Instrumentalvajrakaṇṭakena vajrakaṇṭakābhyām vajrakaṇṭakaiḥ vajrakaṇṭakebhiḥ
Dativevajrakaṇṭakāya vajrakaṇṭakābhyām vajrakaṇṭakebhyaḥ
Ablativevajrakaṇṭakāt vajrakaṇṭakābhyām vajrakaṇṭakebhyaḥ
Genitivevajrakaṇṭakasya vajrakaṇṭakayoḥ vajrakaṇṭakānām
Locativevajrakaṇṭake vajrakaṇṭakayoḥ vajrakaṇṭakeṣu

Compound vajrakaṇṭaka -

Adverb -vajrakaṇṭakam -vajrakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria