Declension table of ?vajrakaṇṭa

Deva

MasculineSingularDualPlural
Nominativevajrakaṇṭaḥ vajrakaṇṭau vajrakaṇṭāḥ
Vocativevajrakaṇṭa vajrakaṇṭau vajrakaṇṭāḥ
Accusativevajrakaṇṭam vajrakaṇṭau vajrakaṇṭān
Instrumentalvajrakaṇṭena vajrakaṇṭābhyām vajrakaṇṭaiḥ vajrakaṇṭebhiḥ
Dativevajrakaṇṭāya vajrakaṇṭābhyām vajrakaṇṭebhyaḥ
Ablativevajrakaṇṭāt vajrakaṇṭābhyām vajrakaṇṭebhyaḥ
Genitivevajrakaṇṭasya vajrakaṇṭayoḥ vajrakaṇṭānām
Locativevajrakaṇṭe vajrakaṇṭayoḥ vajrakaṇṭeṣu

Compound vajrakaṇṭa -

Adverb -vajrakaṇṭam -vajrakaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria