Declension table of ?vajrakṛta

Deva

NeuterSingularDualPlural
Nominativevajrakṛtam vajrakṛte vajrakṛtāni
Vocativevajrakṛta vajrakṛte vajrakṛtāni
Accusativevajrakṛtam vajrakṛte vajrakṛtāni
Instrumentalvajrakṛtena vajrakṛtābhyām vajrakṛtaiḥ
Dativevajrakṛtāya vajrakṛtābhyām vajrakṛtebhyaḥ
Ablativevajrakṛtāt vajrakṛtābhyām vajrakṛtebhyaḥ
Genitivevajrakṛtasya vajrakṛtayoḥ vajrakṛtānām
Locativevajrakṛte vajrakṛtayoḥ vajrakṛteṣu

Compound vajrakṛta -

Adverb -vajrakṛtam -vajrakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria