Declension table of ?vajrakṛta

Deva

MasculineSingularDualPlural
Nominativevajrakṛtaḥ vajrakṛtau vajrakṛtāḥ
Vocativevajrakṛta vajrakṛtau vajrakṛtāḥ
Accusativevajrakṛtam vajrakṛtau vajrakṛtān
Instrumentalvajrakṛtena vajrakṛtābhyām vajrakṛtaiḥ vajrakṛtebhiḥ
Dativevajrakṛtāya vajrakṛtābhyām vajrakṛtebhyaḥ
Ablativevajrakṛtāt vajrakṛtābhyām vajrakṛtebhyaḥ
Genitivevajrakṛtasya vajrakṛtayoḥ vajrakṛtānām
Locativevajrakṛte vajrakṛtayoḥ vajrakṛteṣu

Compound vajrakṛta -

Adverb -vajrakṛtam -vajrakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria