Declension table of ?vajrajvalana

Deva

NeuterSingularDualPlural
Nominativevajrajvalanam vajrajvalane vajrajvalanāni
Vocativevajrajvalana vajrajvalane vajrajvalanāni
Accusativevajrajvalanam vajrajvalane vajrajvalanāni
Instrumentalvajrajvalanena vajrajvalanābhyām vajrajvalanaiḥ
Dativevajrajvalanāya vajrajvalanābhyām vajrajvalanebhyaḥ
Ablativevajrajvalanāt vajrajvalanābhyām vajrajvalanebhyaḥ
Genitivevajrajvalanasya vajrajvalanayoḥ vajrajvalanānām
Locativevajrajvalane vajrajvalanayoḥ vajrajvalaneṣu

Compound vajrajvalana -

Adverb -vajrajvalanam -vajrajvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria