Declension table of ?vajrajvālā

Deva

FeminineSingularDualPlural
Nominativevajrajvālā vajrajvāle vajrajvālāḥ
Vocativevajrajvāle vajrajvāle vajrajvālāḥ
Accusativevajrajvālām vajrajvāle vajrajvālāḥ
Instrumentalvajrajvālayā vajrajvālābhyām vajrajvālābhiḥ
Dativevajrajvālāyai vajrajvālābhyām vajrajvālābhyaḥ
Ablativevajrajvālāyāḥ vajrajvālābhyām vajrajvālābhyaḥ
Genitivevajrajvālāyāḥ vajrajvālayoḥ vajrajvālānām
Locativevajrajvālāyām vajrajvālayoḥ vajrajvālāsu

Adverb -vajrajvālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria