Declension table of ?vajrahūna

Deva

MasculineSingularDualPlural
Nominativevajrahūnaḥ vajrahūnau vajrahūnāḥ
Vocativevajrahūna vajrahūnau vajrahūnāḥ
Accusativevajrahūnam vajrahūnau vajrahūnān
Instrumentalvajrahūnena vajrahūnābhyām vajrahūnaiḥ vajrahūnebhiḥ
Dativevajrahūnāya vajrahūnābhyām vajrahūnebhyaḥ
Ablativevajrahūnāt vajrahūnābhyām vajrahūnebhyaḥ
Genitivevajrahūnasya vajrahūnayoḥ vajrahūnānām
Locativevajrahūne vajrahūnayoḥ vajrahūneṣu

Compound vajrahūna -

Adverb -vajrahūnam -vajrahūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria