Declension table of ?vajrahastā

Deva

FeminineSingularDualPlural
Nominativevajrahastā vajrahaste vajrahastāḥ
Vocativevajrahaste vajrahaste vajrahastāḥ
Accusativevajrahastām vajrahaste vajrahastāḥ
Instrumentalvajrahastayā vajrahastābhyām vajrahastābhiḥ
Dativevajrahastāyai vajrahastābhyām vajrahastābhyaḥ
Ablativevajrahastāyāḥ vajrahastābhyām vajrahastābhyaḥ
Genitivevajrahastāyāḥ vajrahastayoḥ vajrahastānām
Locativevajrahastāyām vajrahastayoḥ vajrahastāsu

Adverb -vajrahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria