Declension table of ?vajrahasta

Deva

MasculineSingularDualPlural
Nominativevajrahastaḥ vajrahastau vajrahastāḥ
Vocativevajrahasta vajrahastau vajrahastāḥ
Accusativevajrahastam vajrahastau vajrahastān
Instrumentalvajrahastena vajrahastābhyām vajrahastaiḥ vajrahastebhiḥ
Dativevajrahastāya vajrahastābhyām vajrahastebhyaḥ
Ablativevajrahastāt vajrahastābhyām vajrahastebhyaḥ
Genitivevajrahastasya vajrahastayoḥ vajrahastānām
Locativevajrahaste vajrahastayoḥ vajrahasteṣu

Compound vajrahasta -

Adverb -vajrahastam -vajrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria