Declension table of ?vajrahṛdaya

Deva

NeuterSingularDualPlural
Nominativevajrahṛdayam vajrahṛdaye vajrahṛdayāni
Vocativevajrahṛdaya vajrahṛdaye vajrahṛdayāni
Accusativevajrahṛdayam vajrahṛdaye vajrahṛdayāni
Instrumentalvajrahṛdayena vajrahṛdayābhyām vajrahṛdayaiḥ
Dativevajrahṛdayāya vajrahṛdayābhyām vajrahṛdayebhyaḥ
Ablativevajrahṛdayāt vajrahṛdayābhyām vajrahṛdayebhyaḥ
Genitivevajrahṛdayasya vajrahṛdayayoḥ vajrahṛdayānām
Locativevajrahṛdaye vajrahṛdayayoḥ vajrahṛdayeṣu

Compound vajrahṛdaya -

Adverb -vajrahṛdayam -vajrahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria