Declension table of ?vajragopa

Deva

MasculineSingularDualPlural
Nominativevajragopaḥ vajragopau vajragopāḥ
Vocativevajragopa vajragopau vajragopāḥ
Accusativevajragopam vajragopau vajragopān
Instrumentalvajragopeṇa vajragopābhyām vajragopaiḥ vajragopebhiḥ
Dativevajragopāya vajragopābhyām vajragopebhyaḥ
Ablativevajragopāt vajragopābhyām vajragopebhyaḥ
Genitivevajragopasya vajragopayoḥ vajragopāṇām
Locativevajragope vajragopayoḥ vajragopeṣu

Compound vajragopa -

Adverb -vajragopam -vajragopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria