Declension table of ?vajraghoṣā

Deva

FeminineSingularDualPlural
Nominativevajraghoṣā vajraghoṣe vajraghoṣāḥ
Vocativevajraghoṣe vajraghoṣe vajraghoṣāḥ
Accusativevajraghoṣām vajraghoṣe vajraghoṣāḥ
Instrumentalvajraghoṣayā vajraghoṣābhyām vajraghoṣābhiḥ
Dativevajraghoṣāyai vajraghoṣābhyām vajraghoṣābhyaḥ
Ablativevajraghoṣāyāḥ vajraghoṣābhyām vajraghoṣābhyaḥ
Genitivevajraghoṣāyāḥ vajraghoṣayoḥ vajraghoṣāṇām
Locativevajraghoṣāyām vajraghoṣayoḥ vajraghoṣāsu

Adverb -vajraghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria