Declension table of ?vajraghāta

Deva

MasculineSingularDualPlural
Nominativevajraghātaḥ vajraghātau vajraghātāḥ
Vocativevajraghāta vajraghātau vajraghātāḥ
Accusativevajraghātam vajraghātau vajraghātān
Instrumentalvajraghātena vajraghātābhyām vajraghātaiḥ vajraghātebhiḥ
Dativevajraghātāya vajraghātābhyām vajraghātebhyaḥ
Ablativevajraghātāt vajraghātābhyām vajraghātebhyaḥ
Genitivevajraghātasya vajraghātayoḥ vajraghātānām
Locativevajraghāte vajraghātayoḥ vajraghāteṣu

Compound vajraghāta -

Adverb -vajraghātam -vajraghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria