Declension table of ?vajragarbha

Deva

MasculineSingularDualPlural
Nominativevajragarbhaḥ vajragarbhau vajragarbhāḥ
Vocativevajragarbha vajragarbhau vajragarbhāḥ
Accusativevajragarbham vajragarbhau vajragarbhān
Instrumentalvajragarbheṇa vajragarbhābhyām vajragarbhaiḥ vajragarbhebhiḥ
Dativevajragarbhāya vajragarbhābhyām vajragarbhebhyaḥ
Ablativevajragarbhāt vajragarbhābhyām vajragarbhebhyaḥ
Genitivevajragarbhasya vajragarbhayoḥ vajragarbhāṇām
Locativevajragarbhe vajragarbhayoḥ vajragarbheṣu

Compound vajragarbha -

Adverb -vajragarbham -vajragarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria