Declension table of ?vajradhvani

Deva

MasculineSingularDualPlural
Nominativevajradhvaniḥ vajradhvanī vajradhvanayaḥ
Vocativevajradhvane vajradhvanī vajradhvanayaḥ
Accusativevajradhvanim vajradhvanī vajradhvanīn
Instrumentalvajradhvaninā vajradhvanibhyām vajradhvanibhiḥ
Dativevajradhvanaye vajradhvanibhyām vajradhvanibhyaḥ
Ablativevajradhvaneḥ vajradhvanibhyām vajradhvanibhyaḥ
Genitivevajradhvaneḥ vajradhvanyoḥ vajradhvanīnām
Locativevajradhvanau vajradhvanyoḥ vajradhvaniṣu

Compound vajradhvani -

Adverb -vajradhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria