Declension table of vajradhara

Deva

NeuterSingularDualPlural
Nominativevajradharam vajradhare vajradharāṇi
Vocativevajradhara vajradhare vajradharāṇi
Accusativevajradharam vajradhare vajradharāṇi
Instrumentalvajradhareṇa vajradharābhyām vajradharaiḥ
Dativevajradharāya vajradharābhyām vajradharebhyaḥ
Ablativevajradharāt vajradharābhyām vajradharebhyaḥ
Genitivevajradharasya vajradharayoḥ vajradharāṇām
Locativevajradhare vajradharayoḥ vajradhareṣu

Compound vajradhara -

Adverb -vajradharam -vajradharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria