Declension table of ?vajradhāra

Deva

NeuterSingularDualPlural
Nominativevajradhāram vajradhāre vajradhārāṇi
Vocativevajradhāra vajradhāre vajradhārāṇi
Accusativevajradhāram vajradhāre vajradhārāṇi
Instrumentalvajradhāreṇa vajradhārābhyām vajradhāraiḥ
Dativevajradhārāya vajradhārābhyām vajradhārebhyaḥ
Ablativevajradhārāt vajradhārābhyām vajradhārebhyaḥ
Genitivevajradhārasya vajradhārayoḥ vajradhārāṇām
Locativevajradhāre vajradhārayoḥ vajradhāreṣu

Compound vajradhāra -

Adverb -vajradhāram -vajradhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria