Declension table of ?vajradeśa

Deva

MasculineSingularDualPlural
Nominativevajradeśaḥ vajradeśau vajradeśāḥ
Vocativevajradeśa vajradeśau vajradeśāḥ
Accusativevajradeśam vajradeśau vajradeśān
Instrumentalvajradeśena vajradeśābhyām vajradeśaiḥ vajradeśebhiḥ
Dativevajradeśāya vajradeśābhyām vajradeśebhyaḥ
Ablativevajradeśāt vajradeśābhyām vajradeśebhyaḥ
Genitivevajradeśasya vajradeśayoḥ vajradeśānām
Locativevajradeśe vajradeśayoḥ vajradeśeṣu

Compound vajradeśa -

Adverb -vajradeśam -vajradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria