Declension table of ?vajradeha

Deva

MasculineSingularDualPlural
Nominativevajradehaḥ vajradehau vajradehāḥ
Vocativevajradeha vajradehau vajradehāḥ
Accusativevajradeham vajradehau vajradehān
Instrumentalvajradehena vajradehābhyām vajradehaiḥ vajradehebhiḥ
Dativevajradehāya vajradehābhyām vajradehebhyaḥ
Ablativevajradehāt vajradehābhyām vajradehebhyaḥ
Genitivevajradehasya vajradehayoḥ vajradehānām
Locativevajradehe vajradehayoḥ vajradeheṣu

Compound vajradeha -

Adverb -vajradeham -vajradehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria