Declension table of ?vajradatta

Deva

MasculineSingularDualPlural
Nominativevajradattaḥ vajradattau vajradattāḥ
Vocativevajradatta vajradattau vajradattāḥ
Accusativevajradattam vajradattau vajradattān
Instrumentalvajradattena vajradattābhyām vajradattaiḥ vajradattebhiḥ
Dativevajradattāya vajradattābhyām vajradattebhyaḥ
Ablativevajradattāt vajradattābhyām vajradattebhyaḥ
Genitivevajradattasya vajradattayoḥ vajradattānām
Locativevajradatte vajradattayoḥ vajradatteṣu

Compound vajradatta -

Adverb -vajradattam -vajradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria