Declension table of ?vajradantā

Deva

FeminineSingularDualPlural
Nominativevajradantā vajradante vajradantāḥ
Vocativevajradante vajradante vajradantāḥ
Accusativevajradantām vajradante vajradantāḥ
Instrumentalvajradantayā vajradantābhyām vajradantābhiḥ
Dativevajradantāyai vajradantābhyām vajradantābhyaḥ
Ablativevajradantāyāḥ vajradantābhyām vajradantābhyaḥ
Genitivevajradantāyāḥ vajradantayoḥ vajradantānām
Locativevajradantāyām vajradantayoḥ vajradantāsu

Adverb -vajradantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria