Declension table of ?vajradanta

Deva

NeuterSingularDualPlural
Nominativevajradantam vajradante vajradantāni
Vocativevajradanta vajradante vajradantāni
Accusativevajradantam vajradante vajradantāni
Instrumentalvajradantena vajradantābhyām vajradantaiḥ
Dativevajradantāya vajradantābhyām vajradantebhyaḥ
Ablativevajradantāt vajradantābhyām vajradantebhyaḥ
Genitivevajradantasya vajradantayoḥ vajradantānām
Locativevajradante vajradantayoḥ vajradanteṣu

Compound vajradanta -

Adverb -vajradantam -vajradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria