Declension table of ?vajradanta

Deva

MasculineSingularDualPlural
Nominativevajradantaḥ vajradantau vajradantāḥ
Vocativevajradanta vajradantau vajradantāḥ
Accusativevajradantam vajradantau vajradantān
Instrumentalvajradantena vajradantābhyām vajradantaiḥ vajradantebhiḥ
Dativevajradantāya vajradantābhyām vajradantebhyaḥ
Ablativevajradantāt vajradantābhyām vajradantebhyaḥ
Genitivevajradantasya vajradantayoḥ vajradantānām
Locativevajradante vajradantayoḥ vajradanteṣu

Compound vajradanta -

Adverb -vajradantam -vajradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria