Declension table of ?vajradaṇḍaka

Deva

MasculineSingularDualPlural
Nominativevajradaṇḍakaḥ vajradaṇḍakau vajradaṇḍakāḥ
Vocativevajradaṇḍaka vajradaṇḍakau vajradaṇḍakāḥ
Accusativevajradaṇḍakam vajradaṇḍakau vajradaṇḍakān
Instrumentalvajradaṇḍakena vajradaṇḍakābhyām vajradaṇḍakaiḥ vajradaṇḍakebhiḥ
Dativevajradaṇḍakāya vajradaṇḍakābhyām vajradaṇḍakebhyaḥ
Ablativevajradaṇḍakāt vajradaṇḍakābhyām vajradaṇḍakebhyaḥ
Genitivevajradaṇḍakasya vajradaṇḍakayoḥ vajradaṇḍakānām
Locativevajradaṇḍake vajradaṇḍakayoḥ vajradaṇḍakeṣu

Compound vajradaṇḍaka -

Adverb -vajradaṇḍakam -vajradaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria