Declension table of ?vajradaṇḍā

Deva

FeminineSingularDualPlural
Nominativevajradaṇḍā vajradaṇḍe vajradaṇḍāḥ
Vocativevajradaṇḍe vajradaṇḍe vajradaṇḍāḥ
Accusativevajradaṇḍām vajradaṇḍe vajradaṇḍāḥ
Instrumentalvajradaṇḍayā vajradaṇḍābhyām vajradaṇḍābhiḥ
Dativevajradaṇḍāyai vajradaṇḍābhyām vajradaṇḍābhyaḥ
Ablativevajradaṇḍāyāḥ vajradaṇḍābhyām vajradaṇḍābhyaḥ
Genitivevajradaṇḍāyāḥ vajradaṇḍayoḥ vajradaṇḍānām
Locativevajradaṇḍāyām vajradaṇḍayoḥ vajradaṇḍāsu

Adverb -vajradaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria